घोणित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घोणितः
घोणितौ
घोणिताः
सम्बोधन
घोणित
घोणितौ
घोणिताः
द्वितीया
घोणितम्
घोणितौ
घोणितान्
तृतीया
घोणितेन
घोणिताभ्याम्
घोणितैः
चतुर्थी
घोणिताय
घोणिताभ्याम्
घोणितेभ्यः
पञ्चमी
घोणितात् / घोणिताद्
घोणिताभ्याम्
घोणितेभ्यः
षष्ठी
घोणितस्य
घोणितयोः
घोणितानाम्
सप्तमी
घोणिते
घोणितयोः
घोणितेषु
 
एक
द्वि
बहु
प्रथमा
घोणितः
घोणितौ
घोणिताः
सम्बोधन
घोणित
घोणितौ
घोणिताः
द्वितीया
घोणितम्
घोणितौ
घोणितान्
तृतीया
घोणितेन
घोणिताभ्याम्
घोणितैः
चतुर्थी
घोणिताय
घोणिताभ्याम्
घोणितेभ्यः
पञ्चमी
घोणितात् / घोणिताद्
घोणिताभ्याम्
घोणितेभ्यः
षष्ठी
घोणितस्य
घोणितयोः
घोणितानाम्
सप्तमी
घोणिते
घोणितयोः
घोणितेषु


अन्याः