घोटनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घोटनीयः
घोटनीयौ
घोटनीयाः
सम्बोधन
घोटनीय
घोटनीयौ
घोटनीयाः
द्वितीया
घोटनीयम्
घोटनीयौ
घोटनीयान्
तृतीया
घोटनीयेन
घोटनीयाभ्याम्
घोटनीयैः
चतुर्थी
घोटनीयाय
घोटनीयाभ्याम्
घोटनीयेभ्यः
पञ्चमी
घोटनीयात् / घोटनीयाद्
घोटनीयाभ्याम्
घोटनीयेभ्यः
षष्ठी
घोटनीयस्य
घोटनीययोः
घोटनीयानाम्
सप्तमी
घोटनीये
घोटनीययोः
घोटनीयेषु
 
एक
द्वि
बहु
प्रथमा
घोटनीयः
घोटनीयौ
घोटनीयाः
सम्बोधन
घोटनीय
घोटनीयौ
घोटनीयाः
द्वितीया
घोटनीयम्
घोटनीयौ
घोटनीयान्
तृतीया
घोटनीयेन
घोटनीयाभ्याम्
घोटनीयैः
चतुर्थी
घोटनीयाय
घोटनीयाभ्याम्
घोटनीयेभ्यः
पञ्चमी
घोटनीयात् / घोटनीयाद्
घोटनीयाभ्याम्
घोटनीयेभ्यः
षष्ठी
घोटनीयस्य
घोटनीययोः
घोटनीयानाम्
सप्तमी
घोटनीये
घोटनीययोः
घोटनीयेषु


अन्याः