घृत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घृतः
घृतौ
घृताः
सम्बोधन
घृत
घृतौ
घृताः
द्वितीया
घृतम्
घृतौ
घृतान्
तृतीया
घृतेन
घृताभ्याम्
घृतैः
चतुर्थी
घृताय
घृताभ्याम्
घृतेभ्यः
पञ्चमी
घृतात् / घृताद्
घृताभ्याम्
घृतेभ्यः
षष्ठी
घृतस्य
घृतयोः
घृतानाम्
सप्तमी
घृते
घृतयोः
घृतेषु
 
एक
द्वि
बहु
प्रथमा
घृतः
घृतौ
घृताः
सम्बोधन
घृत
घृतौ
घृताः
द्वितीया
घृतम्
घृतौ
घृतान्
तृतीया
घृतेन
घृताभ्याम्
घृतैः
चतुर्थी
घृताय
घृताभ्याम्
घृतेभ्यः
पञ्चमी
घृतात् / घृताद्
घृताभ्याम्
घृतेभ्यः
षष्ठी
घृतस्य
घृतयोः
घृतानाम्
सप्तमी
घृते
घृतयोः
घृतेषु


अन्याः