घृण्णितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घृण्णितव्यः
घृण्णितव्यौ
घृण्णितव्याः
सम्बोधन
घृण्णितव्य
घृण्णितव्यौ
घृण्णितव्याः
द्वितीया
घृण्णितव्यम्
घृण्णितव्यौ
घृण्णितव्यान्
तृतीया
घृण्णितव्येन
घृण्णितव्याभ्याम्
घृण्णितव्यैः
चतुर्थी
घृण्णितव्याय
घृण्णितव्याभ्याम्
घृण्णितव्येभ्यः
पञ्चमी
घृण्णितव्यात् / घृण्णितव्याद्
घृण्णितव्याभ्याम्
घृण्णितव्येभ्यः
षष्ठी
घृण्णितव्यस्य
घृण्णितव्ययोः
घृण्णितव्यानाम्
सप्तमी
घृण्णितव्ये
घृण्णितव्ययोः
घृण्णितव्येषु
 
एक
द्वि
बहु
प्रथमा
घृण्णितव्यः
घृण्णितव्यौ
घृण्णितव्याः
सम्बोधन
घृण्णितव्य
घृण्णितव्यौ
घृण्णितव्याः
द्वितीया
घृण्णितव्यम्
घृण्णितव्यौ
घृण्णितव्यान्
तृतीया
घृण्णितव्येन
घृण्णितव्याभ्याम्
घृण्णितव्यैः
चतुर्थी
घृण्णितव्याय
घृण्णितव्याभ्याम्
घृण्णितव्येभ्यः
पञ्चमी
घृण्णितव्यात् / घृण्णितव्याद्
घृण्णितव्याभ्याम्
घृण्णितव्येभ्यः
षष्ठी
घृण्णितव्यस्य
घृण्णितव्ययोः
घृण्णितव्यानाम्
सप्तमी
घृण्णितव्ये
घृण्णितव्ययोः
घृण्णितव्येषु


अन्याः