घृण्णमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घृण्णमानः
घृण्णमानौ
घृण्णमानाः
सम्बोधन
घृण्णमान
घृण्णमानौ
घृण्णमानाः
द्वितीया
घृण्णमानम्
घृण्णमानौ
घृण्णमानान्
तृतीया
घृण्णमानेन
घृण्णमानाभ्याम्
घृण्णमानैः
चतुर्थी
घृण्णमानाय
घृण्णमानाभ्याम्
घृण्णमानेभ्यः
पञ्चमी
घृण्णमानात् / घृण्णमानाद्
घृण्णमानाभ्याम्
घृण्णमानेभ्यः
षष्ठी
घृण्णमानस्य
घृण्णमानयोः
घृण्णमानानाम्
सप्तमी
घृण्णमाने
घृण्णमानयोः
घृण्णमानेषु
 
एक
द्वि
बहु
प्रथमा
घृण्णमानः
घृण्णमानौ
घृण्णमानाः
सम्बोधन
घृण्णमान
घृण्णमानौ
घृण्णमानाः
द्वितीया
घृण्णमानम्
घृण्णमानौ
घृण्णमानान्
तृतीया
घृण्णमानेन
घृण्णमानाभ्याम्
घृण्णमानैः
चतुर्थी
घृण्णमानाय
घृण्णमानाभ्याम्
घृण्णमानेभ्यः
पञ्चमी
घृण्णमानात् / घृण्णमानाद्
घृण्णमानाभ्याम्
घृण्णमानेभ्यः
षष्ठी
घृण्णमानस्य
घृण्णमानयोः
घृण्णमानानाम्
सप्तमी
घृण्णमाने
घृण्णमानयोः
घृण्णमानेषु


अन्याः