घृण्णक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घृण्णकः
घृण्णकौ
घृण्णकाः
सम्बोधन
घृण्णक
घृण्णकौ
घृण्णकाः
द्वितीया
घृण्णकम्
घृण्णकौ
घृण्णकान्
तृतीया
घृण्णकेन
घृण्णकाभ्याम्
घृण्णकैः
चतुर्थी
घृण्णकाय
घृण्णकाभ्याम्
घृण्णकेभ्यः
पञ्चमी
घृण्णकात् / घृण्णकाद्
घृण्णकाभ्याम्
घृण्णकेभ्यः
षष्ठी
घृण्णकस्य
घृण्णकयोः
घृण्णकानाम्
सप्तमी
घृण्णके
घृण्णकयोः
घृण्णकेषु
 
एक
द्वि
बहु
प्रथमा
घृण्णकः
घृण्णकौ
घृण्णकाः
सम्बोधन
घृण्णक
घृण्णकौ
घृण्णकाः
द्वितीया
घृण्णकम्
घृण्णकौ
घृण्णकान्
तृतीया
घृण्णकेन
घृण्णकाभ्याम्
घृण्णकैः
चतुर्थी
घृण्णकाय
घृण्णकाभ्याम्
घृण्णकेभ्यः
पञ्चमी
घृण्णकात् / घृण्णकाद्
घृण्णकाभ्याम्
घृण्णकेभ्यः
षष्ठी
घृण्णकस्य
घृण्णकयोः
घृण्णकानाम्
सप्तमी
घृण्णके
घृण्णकयोः
घृण्णकेषु


अन्याः