घृण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घृणः
घृणौ
घृणाः
सम्बोधन
घृण
घृणौ
घृणाः
द्वितीया
घृणम्
घृणौ
घृणान्
तृतीया
घृणेन
घृणाभ्याम्
घृणैः
चतुर्थी
घृणाय
घृणाभ्याम्
घृणेभ्यः
पञ्चमी
घृणात् / घृणाद्
घृणाभ्याम्
घृणेभ्यः
षष्ठी
घृणस्य
घृणयोः
घृणानाम्
सप्तमी
घृणे
घृणयोः
घृणेषु
 
एक
द्वि
बहु
प्रथमा
घृणः
घृणौ
घृणाः
सम्बोधन
घृण
घृणौ
घृणाः
द्वितीया
घृणम्
घृणौ
घृणान्
तृतीया
घृणेन
घृणाभ्याम्
घृणैः
चतुर्थी
घृणाय
घृणाभ्याम्
घृणेभ्यः
पञ्चमी
घृणात् / घृणाद्
घृणाभ्याम्
घृणेभ्यः
षष्ठी
घृणस्य
घृणयोः
घृणानाम्
सप्तमी
घृणे
घृणयोः
घृणेषु


अन्याः