घूर्णितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घूर्णितव्यः
घूर्णितव्यौ
घूर्णितव्याः
सम्बोधन
घूर्णितव्य
घूर्णितव्यौ
घूर्णितव्याः
द्वितीया
घूर्णितव्यम्
घूर्णितव्यौ
घूर्णितव्यान्
तृतीया
घूर्णितव्येन
घूर्णितव्याभ्याम्
घूर्णितव्यैः
चतुर्थी
घूर्णितव्याय
घूर्णितव्याभ्याम्
घूर्णितव्येभ्यः
पञ्चमी
घूर्णितव्यात् / घूर्णितव्याद्
घूर्णितव्याभ्याम्
घूर्णितव्येभ्यः
षष्ठी
घूर्णितव्यस्य
घूर्णितव्ययोः
घूर्णितव्यानाम्
सप्तमी
घूर्णितव्ये
घूर्णितव्ययोः
घूर्णितव्येषु
 
एक
द्वि
बहु
प्रथमा
घूर्णितव्यः
घूर्णितव्यौ
घूर्णितव्याः
सम्बोधन
घूर्णितव्य
घूर्णितव्यौ
घूर्णितव्याः
द्वितीया
घूर्णितव्यम्
घूर्णितव्यौ
घूर्णितव्यान्
तृतीया
घूर्णितव्येन
घूर्णितव्याभ्याम्
घूर्णितव्यैः
चतुर्थी
घूर्णितव्याय
घूर्णितव्याभ्याम्
घूर्णितव्येभ्यः
पञ्चमी
घूर्णितव्यात् / घूर्णितव्याद्
घूर्णितव्याभ्याम्
घूर्णितव्येभ्यः
षष्ठी
घूर्णितव्यस्य
घूर्णितव्ययोः
घूर्णितव्यानाम्
सप्तमी
घूर्णितव्ये
घूर्णितव्ययोः
घूर्णितव्येषु


अन्याः