घूर्णमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घूर्णमानः
घूर्णमानौ
घूर्णमानाः
सम्बोधन
घूर्णमान
घूर्णमानौ
घूर्णमानाः
द्वितीया
घूर्णमानम्
घूर्णमानौ
घूर्णमानान्
तृतीया
घूर्णमानेन
घूर्णमानाभ्याम्
घूर्णमानैः
चतुर्थी
घूर्णमानाय
घूर्णमानाभ्याम्
घूर्णमानेभ्यः
पञ्चमी
घूर्णमानात् / घूर्णमानाद्
घूर्णमानाभ्याम्
घूर्णमानेभ्यः
षष्ठी
घूर्णमानस्य
घूर्णमानयोः
घूर्णमानानाम्
सप्तमी
घूर्णमाने
घूर्णमानयोः
घूर्णमानेषु
 
एक
द्वि
बहु
प्रथमा
घूर्णमानः
घूर्णमानौ
घूर्णमानाः
सम्बोधन
घूर्णमान
घूर्णमानौ
घूर्णमानाः
द्वितीया
घूर्णमानम्
घूर्णमानौ
घूर्णमानान्
तृतीया
घूर्णमानेन
घूर्णमानाभ्याम्
घूर्णमानैः
चतुर्थी
घूर्णमानाय
घूर्णमानाभ्याम्
घूर्णमानेभ्यः
पञ्चमी
घूर्णमानात् / घूर्णमानाद्
घूर्णमानाभ्याम्
घूर्णमानेभ्यः
षष्ठी
घूर्णमानस्य
घूर्णमानयोः
घूर्णमानानाम्
सप्तमी
घूर्णमाने
घूर्णमानयोः
घूर्णमानेषु


अन्याः