घूर्णनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घूर्णनीयः
घूर्णनीयौ
घूर्णनीयाः
सम्बोधन
घूर्णनीय
घूर्णनीयौ
घूर्णनीयाः
द्वितीया
घूर्णनीयम्
घूर्णनीयौ
घूर्णनीयान्
तृतीया
घूर्णनीयेन
घूर्णनीयाभ्याम्
घूर्णनीयैः
चतुर्थी
घूर्णनीयाय
घूर्णनीयाभ्याम्
घूर्णनीयेभ्यः
पञ्चमी
घूर्णनीयात् / घूर्णनीयाद्
घूर्णनीयाभ्याम्
घूर्णनीयेभ्यः
षष्ठी
घूर्णनीयस्य
घूर्णनीययोः
घूर्णनीयानाम्
सप्तमी
घूर्णनीये
घूर्णनीययोः
घूर्णनीयेषु
 
एक
द्वि
बहु
प्रथमा
घूर्णनीयः
घूर्णनीयौ
घूर्णनीयाः
सम्बोधन
घूर्णनीय
घूर्णनीयौ
घूर्णनीयाः
द्वितीया
घूर्णनीयम्
घूर्णनीयौ
घूर्णनीयान्
तृतीया
घूर्णनीयेन
घूर्णनीयाभ्याम्
घूर्णनीयैः
चतुर्थी
घूर्णनीयाय
घूर्णनीयाभ्याम्
घूर्णनीयेभ्यः
पञ्चमी
घूर्णनीयात् / घूर्णनीयाद्
घूर्णनीयाभ्याम्
घूर्णनीयेभ्यः
षष्ठी
घूर्णनीयस्य
घूर्णनीययोः
घूर्णनीयानाम्
सप्तमी
घूर्णनीये
घूर्णनीययोः
घूर्णनीयेषु


अन्याः