घूरितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घूरितव्यः
घूरितव्यौ
घूरितव्याः
सम्बोधन
घूरितव्य
घूरितव्यौ
घूरितव्याः
द्वितीया
घूरितव्यम्
घूरितव्यौ
घूरितव्यान्
तृतीया
घूरितव्येन
घूरितव्याभ्याम्
घूरितव्यैः
चतुर्थी
घूरितव्याय
घूरितव्याभ्याम्
घूरितव्येभ्यः
पञ्चमी
घूरितव्यात् / घूरितव्याद्
घूरितव्याभ्याम्
घूरितव्येभ्यः
षष्ठी
घूरितव्यस्य
घूरितव्ययोः
घूरितव्यानाम्
सप्तमी
घूरितव्ये
घूरितव्ययोः
घूरितव्येषु
 
एक
द्वि
बहु
प्रथमा
घूरितव्यः
घूरितव्यौ
घूरितव्याः
सम्बोधन
घूरितव्य
घूरितव्यौ
घूरितव्याः
द्वितीया
घूरितव्यम्
घूरितव्यौ
घूरितव्यान्
तृतीया
घूरितव्येन
घूरितव्याभ्याम्
घूरितव्यैः
चतुर्थी
घूरितव्याय
घूरितव्याभ्याम्
घूरितव्येभ्यः
पञ्चमी
घूरितव्यात् / घूरितव्याद्
घूरितव्याभ्याम्
घूरितव्येभ्यः
षष्ठी
घूरितव्यस्य
घूरितव्ययोः
घूरितव्यानाम्
सप्तमी
घूरितव्ये
घूरितव्ययोः
घूरितव्येषु


अन्याः