घूरक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घूरकः
घूरकौ
घूरकाः
सम्बोधन
घूरक
घूरकौ
घूरकाः
द्वितीया
घूरकम्
घूरकौ
घूरकान्
तृतीया
घूरकेण
घूरकाभ्याम्
घूरकैः
चतुर्थी
घूरकाय
घूरकाभ्याम्
घूरकेभ्यः
पञ्चमी
घूरकात् / घूरकाद्
घूरकाभ्याम्
घूरकेभ्यः
षष्ठी
घूरकस्य
घूरकयोः
घूरकाणाम्
सप्तमी
घूरके
घूरकयोः
घूरकेषु
 
एक
द्वि
बहु
प्रथमा
घूरकः
घूरकौ
घूरकाः
सम्बोधन
घूरक
घूरकौ
घूरकाः
द्वितीया
घूरकम्
घूरकौ
घूरकान्
तृतीया
घूरकेण
घूरकाभ्याम्
घूरकैः
चतुर्थी
घूरकाय
घूरकाभ्याम्
घूरकेभ्यः
पञ्चमी
घूरकात् / घूरकाद्
घूरकाभ्याम्
घूरकेभ्यः
षष्ठी
घूरकस्य
घूरकयोः
घूरकाणाम्
सप्तमी
घूरके
घूरकयोः
घूरकेषु


अन्याः