घुण्णनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घुण्णनीयः
घुण्णनीयौ
घुण्णनीयाः
सम्बोधन
घुण्णनीय
घुण्णनीयौ
घुण्णनीयाः
द्वितीया
घुण्णनीयम्
घुण्णनीयौ
घुण्णनीयान्
तृतीया
घुण्णनीयेन
घुण्णनीयाभ्याम्
घुण्णनीयैः
चतुर्थी
घुण्णनीयाय
घुण्णनीयाभ्याम्
घुण्णनीयेभ्यः
पञ्चमी
घुण्णनीयात् / घुण्णनीयाद्
घुण्णनीयाभ्याम्
घुण्णनीयेभ्यः
षष्ठी
घुण्णनीयस्य
घुण्णनीययोः
घुण्णनीयानाम्
सप्तमी
घुण्णनीये
घुण्णनीययोः
घुण्णनीयेषु
 
एक
द्वि
बहु
प्रथमा
घुण्णनीयः
घुण्णनीयौ
घुण्णनीयाः
सम्बोधन
घुण्णनीय
घुण्णनीयौ
घुण्णनीयाः
द्वितीया
घुण्णनीयम्
घुण्णनीयौ
घुण्णनीयान्
तृतीया
घुण्णनीयेन
घुण्णनीयाभ्याम्
घुण्णनीयैः
चतुर्थी
घुण्णनीयाय
घुण्णनीयाभ्याम्
घुण्णनीयेभ्यः
पञ्चमी
घुण्णनीयात् / घुण्णनीयाद्
घुण्णनीयाभ्याम्
घुण्णनीयेभ्यः
षष्ठी
घुण्णनीयस्य
घुण्णनीययोः
घुण्णनीयानाम्
सप्तमी
घुण्णनीये
घुण्णनीययोः
घुण्णनीयेषु


अन्याः