घुण्णक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घुण्णकः
घुण्णकौ
घुण्णकाः
सम्बोधन
घुण्णक
घुण्णकौ
घुण्णकाः
द्वितीया
घुण्णकम्
घुण्णकौ
घुण्णकान्
तृतीया
घुण्णकेन
घुण्णकाभ्याम्
घुण्णकैः
चतुर्थी
घुण्णकाय
घुण्णकाभ्याम्
घुण्णकेभ्यः
पञ्चमी
घुण्णकात् / घुण्णकाद्
घुण्णकाभ्याम्
घुण्णकेभ्यः
षष्ठी
घुण्णकस्य
घुण्णकयोः
घुण्णकानाम्
सप्तमी
घुण्णके
घुण्णकयोः
घुण्णकेषु
 
एक
द्वि
बहु
प्रथमा
घुण्णकः
घुण्णकौ
घुण्णकाः
सम्बोधन
घुण्णक
घुण्णकौ
घुण्णकाः
द्वितीया
घुण्णकम्
घुण्णकौ
घुण्णकान्
तृतीया
घुण्णकेन
घुण्णकाभ्याम्
घुण्णकैः
चतुर्थी
घुण्णकाय
घुण्णकाभ्याम्
घुण्णकेभ्यः
पञ्चमी
घुण्णकात् / घुण्णकाद्
घुण्णकाभ्याम्
घुण्णकेभ्यः
षष्ठी
घुण्णकस्य
घुण्णकयोः
घुण्णकानाम्
सप्तमी
घुण्णके
घुण्णकयोः
घुण्णकेषु


अन्याः