घुणाक्षरन्याय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घुणाक्षरन्यायः
घुणाक्षरन्यायौ
घुणाक्षरन्यायाः
सम्बोधन
घुणाक्षरन्याय
घुणाक्षरन्यायौ
घुणाक्षरन्यायाः
द्वितीया
घुणाक्षरन्यायम्
घुणाक्षरन्यायौ
घुणाक्षरन्यायान्
तृतीया
घुणाक्षरन्यायेन
घुणाक्षरन्यायाभ्याम्
घुणाक्षरन्यायैः
चतुर्थी
घुणाक्षरन्यायाय
घुणाक्षरन्यायाभ्याम्
घुणाक्षरन्यायेभ्यः
पञ्चमी
घुणाक्षरन्यायात् / घुणाक्षरन्यायाद्
घुणाक्षरन्यायाभ्याम्
घुणाक्षरन्यायेभ्यः
षष्ठी
घुणाक्षरन्यायस्य
घुणाक्षरन्याययोः
घुणाक्षरन्यायानाम्
सप्तमी
घुणाक्षरन्याये
घुणाक्षरन्याययोः
घुणाक्षरन्यायेषु
 
एक
द्वि
बहु
प्रथमा
घुणाक्षरन्यायः
घुणाक्षरन्यायौ
घुणाक्षरन्यायाः
सम्बोधन
घुणाक्षरन्याय
घुणाक्षरन्यायौ
घुणाक्षरन्यायाः
द्वितीया
घुणाक्षरन्यायम्
घुणाक्षरन्यायौ
घुणाक्षरन्यायान्
तृतीया
घुणाक्षरन्यायेन
घुणाक्षरन्यायाभ्याम्
घुणाक्षरन्यायैः
चतुर्थी
घुणाक्षरन्यायाय
घुणाक्षरन्यायाभ्याम्
घुणाक्षरन्यायेभ्यः
पञ्चमी
घुणाक्षरन्यायात् / घुणाक्षरन्यायाद्
घुणाक्षरन्यायाभ्याम्
घुणाक्षरन्यायेभ्यः
षष्ठी
घुणाक्षरन्यायस्य
घुणाक्षरन्याययोः
घुणाक्षरन्यायानाम्
सप्तमी
घुणाक्षरन्याये
घुणाक्षरन्याययोः
घुणाक्षरन्यायेषु