घुणाक्षर शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घुणाक्षरम्
घुणाक्षरे
घुणाक्षराणि
सम्बोधन
घुणाक्षर
घुणाक्षरे
घुणाक्षराणि
द्वितीया
घुणाक्षरम्
घुणाक्षरे
घुणाक्षराणि
तृतीया
घुणाक्षरेण
घुणाक्षराभ्याम्
घुणाक्षरैः
चतुर्थी
घुणाक्षराय
घुणाक्षराभ्याम्
घुणाक्षरेभ्यः
पञ्चमी
घुणाक्षरात् / घुणाक्षराद्
घुणाक्षराभ्याम्
घुणाक्षरेभ्यः
षष्ठी
घुणाक्षरस्य
घुणाक्षरयोः
घुणाक्षराणाम्
सप्तमी
घुणाक्षरे
घुणाक्षरयोः
घुणाक्षरेषु
 
एक
द्वि
बहु
प्रथमा
घुणाक्षरम्
घुणाक्षरे
घुणाक्षराणि
सम्बोधन
घुणाक्षर
घुणाक्षरे
घुणाक्षराणि
द्वितीया
घुणाक्षरम्
घुणाक्षरे
घुणाक्षराणि
तृतीया
घुणाक्षरेण
घुणाक्षराभ्याम्
घुणाक्षरैः
चतुर्थी
घुणाक्षराय
घुणाक्षराभ्याम्
घुणाक्षरेभ्यः
पञ्चमी
घुणाक्षरात् / घुणाक्षराद्
घुणाक्षराभ्याम्
घुणाक्षरेभ्यः
षष्ठी
घुणाक्षरस्य
घुणाक्षरयोः
घुणाक्षराणाम्
सप्तमी
घुणाक्षरे
घुणाक्षरयोः
घुणाक्षरेषु