घुटितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घुटितव्यः
घुटितव्यौ
घुटितव्याः
सम्बोधन
घुटितव्य
घुटितव्यौ
घुटितव्याः
द्वितीया
घुटितव्यम्
घुटितव्यौ
घुटितव्यान्
तृतीया
घुटितव्येन
घुटितव्याभ्याम्
घुटितव्यैः
चतुर्थी
घुटितव्याय
घुटितव्याभ्याम्
घुटितव्येभ्यः
पञ्चमी
घुटितव्यात् / घुटितव्याद्
घुटितव्याभ्याम्
घुटितव्येभ्यः
षष्ठी
घुटितव्यस्य
घुटितव्ययोः
घुटितव्यानाम्
सप्तमी
घुटितव्ये
घुटितव्ययोः
घुटितव्येषु
 
एक
द्वि
बहु
प्रथमा
घुटितव्यः
घुटितव्यौ
घुटितव्याः
सम्बोधन
घुटितव्य
घुटितव्यौ
घुटितव्याः
द्वितीया
घुटितव्यम्
घुटितव्यौ
घुटितव्यान्
तृतीया
घुटितव्येन
घुटितव्याभ्याम्
घुटितव्यैः
चतुर्थी
घुटितव्याय
घुटितव्याभ्याम्
घुटितव्येभ्यः
पञ्चमी
घुटितव्यात् / घुटितव्याद्
घुटितव्याभ्याम्
घुटितव्येभ्यः
षष्ठी
घुटितव्यस्य
घुटितव्ययोः
घुटितव्यानाम्
सप्तमी
घुटितव्ये
घुटितव्ययोः
घुटितव्येषु


अन्याः