घुंषक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घुंषकः
घुंषकौ
घुंषकाः
सम्बोधन
घुंषक
घुंषकौ
घुंषकाः
द्वितीया
घुंषकम्
घुंषकौ
घुंषकान्
तृतीया
घुंषकेण
घुंषकाभ्याम्
घुंषकैः
चतुर्थी
घुंषकाय
घुंषकाभ्याम्
घुंषकेभ्यः
पञ्चमी
घुंषकात् / घुंषकाद्
घुंषकाभ्याम्
घुंषकेभ्यः
षष्ठी
घुंषकस्य
घुंषकयोः
घुंषकाणाम्
सप्तमी
घुंषके
घुंषकयोः
घुंषकेषु
 
एक
द्वि
बहु
प्रथमा
घुंषकः
घुंषकौ
घुंषकाः
सम्बोधन
घुंषक
घुंषकौ
घुंषकाः
द्वितीया
घुंषकम्
घुंषकौ
घुंषकान्
तृतीया
घुंषकेण
घुंषकाभ्याम्
घुंषकैः
चतुर्थी
घुंषकाय
घुंषकाभ्याम्
घुंषकेभ्यः
पञ्चमी
घुंषकात् / घुंषकाद्
घुंषकाभ्याम्
घुंषकेभ्यः
षष्ठी
घुंषकस्य
घुंषकयोः
घुंषकाणाम्
सप्तमी
घुंषके
घुंषकयोः
घुंषकेषु


अन्याः