घिण्णमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घिण्णमानः
घिण्णमानौ
घिण्णमानाः
सम्बोधन
घिण्णमान
घिण्णमानौ
घिण्णमानाः
द्वितीया
घिण्णमानम्
घिण्णमानौ
घिण्णमानान्
तृतीया
घिण्णमानेन
घिण्णमानाभ्याम्
घिण्णमानैः
चतुर्थी
घिण्णमानाय
घिण्णमानाभ्याम्
घिण्णमानेभ्यः
पञ्चमी
घिण्णमानात् / घिण्णमानाद्
घिण्णमानाभ्याम्
घिण्णमानेभ्यः
षष्ठी
घिण्णमानस्य
घिण्णमानयोः
घिण्णमानानाम्
सप्तमी
घिण्णमाने
घिण्णमानयोः
घिण्णमानेषु
 
एक
द्वि
बहु
प्रथमा
घिण्णमानः
घिण्णमानौ
घिण्णमानाः
सम्बोधन
घिण्णमान
घिण्णमानौ
घिण्णमानाः
द्वितीया
घिण्णमानम्
घिण्णमानौ
घिण्णमानान्
तृतीया
घिण्णमानेन
घिण्णमानाभ्याम्
घिण्णमानैः
चतुर्थी
घिण्णमानाय
घिण्णमानाभ्याम्
घिण्णमानेभ्यः
पञ्चमी
घिण्णमानात् / घिण्णमानाद्
घिण्णमानाभ्याम्
घिण्णमानेभ्यः
षष्ठी
घिण्णमानस्य
घिण्णमानयोः
घिण्णमानानाम्
सप्तमी
घिण्णमाने
घिण्णमानयोः
घिण्णमानेषु


अन्याः