घासकुन्दिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घासकुन्दिकः
घासकुन्दिकौ
घासकुन्दिकाः
सम्बोधन
घासकुन्दिक
घासकुन्दिकौ
घासकुन्दिकाः
द्वितीया
घासकुन्दिकम्
घासकुन्दिकौ
घासकुन्दिकान्
तृतीया
घासकुन्दिकेन
घासकुन्दिकाभ्याम्
घासकुन्दिकैः
चतुर्थी
घासकुन्दिकाय
घासकुन्दिकाभ्याम्
घासकुन्दिकेभ्यः
पञ्चमी
घासकुन्दिकात् / घासकुन्दिकाद्
घासकुन्दिकाभ्याम्
घासकुन्दिकेभ्यः
षष्ठी
घासकुन्दिकस्य
घासकुन्दिकयोः
घासकुन्दिकानाम्
सप्तमी
घासकुन्दिके
घासकुन्दिकयोः
घासकुन्दिकेषु
 
एक
द्वि
बहु
प्रथमा
घासकुन्दिकः
घासकुन्दिकौ
घासकुन्दिकाः
सम्बोधन
घासकुन्दिक
घासकुन्दिकौ
घासकुन्दिकाः
द्वितीया
घासकुन्दिकम्
घासकुन्दिकौ
घासकुन्दिकान्
तृतीया
घासकुन्दिकेन
घासकुन्दिकाभ्याम्
घासकुन्दिकैः
चतुर्थी
घासकुन्दिकाय
घासकुन्दिकाभ्याम्
घासकुन्दिकेभ्यः
पञ्चमी
घासकुन्दिकात् / घासकुन्दिकाद्
घासकुन्दिकाभ्याम्
घासकुन्दिकेभ्यः
षष्ठी
घासकुन्दिकस्य
घासकुन्दिकयोः
घासकुन्दिकानाम्
सप्तमी
घासकुन्दिके
घासकुन्दिकयोः
घासकुन्दिकेषु


अन्याः