घासक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घासकः
घासकौ
घासकाः
सम्बोधन
घासक
घासकौ
घासकाः
द्वितीया
घासकम्
घासकौ
घासकान्
तृतीया
घासकेन
घासकाभ्याम्
घासकैः
चतुर्थी
घासकाय
घासकाभ्याम्
घासकेभ्यः
पञ्चमी
घासकात् / घासकाद्
घासकाभ्याम्
घासकेभ्यः
षष्ठी
घासकस्य
घासकयोः
घासकानाम्
सप्तमी
घासके
घासकयोः
घासकेषु
 
एक
द्वि
बहु
प्रथमा
घासकः
घासकौ
घासकाः
सम्बोधन
घासक
घासकौ
घासकाः
द्वितीया
घासकम्
घासकौ
घासकान्
तृतीया
घासकेन
घासकाभ्याम्
घासकैः
चतुर्थी
घासकाय
घासकाभ्याम्
घासकेभ्यः
पञ्चमी
घासकात् / घासकाद्
घासकाभ्याम्
घासकेभ्यः
षष्ठी
घासकस्य
घासकयोः
घासकानाम्
सप्तमी
घासके
घासकयोः
घासकेषु


अन्याः