घावक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घावकः
घावकौ
घावकाः
सम्बोधन
घावक
घावकौ
घावकाः
द्वितीया
घावकम्
घावकौ
घावकान्
तृतीया
घावकेन
घावकाभ्याम्
घावकैः
चतुर्थी
घावकाय
घावकाभ्याम्
घावकेभ्यः
पञ्चमी
घावकात् / घावकाद्
घावकाभ्याम्
घावकेभ्यः
षष्ठी
घावकस्य
घावकयोः
घावकानाम्
सप्तमी
घावके
घावकयोः
घावकेषु
 
एक
द्वि
बहु
प्रथमा
घावकः
घावकौ
घावकाः
सम्बोधन
घावक
घावकौ
घावकाः
द्वितीया
घावकम्
घावकौ
घावकान्
तृतीया
घावकेन
घावकाभ्याम्
घावकैः
चतुर्थी
घावकाय
घावकाभ्याम्
घावकेभ्यः
पञ्चमी
घावकात् / घावकाद्
घावकाभ्याम्
घावकेभ्यः
षष्ठी
घावकस्य
घावकयोः
घावकानाम्
सप्तमी
घावके
घावकयोः
घावकेषु


अन्याः