घार्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घार्तः
घार्तौ
घार्ताः
सम्बोधन
घार्त
घार्तौ
घार्ताः
द्वितीया
घार्तम्
घार्तौ
घार्तान्
तृतीया
घार्तेन
घार्ताभ्याम्
घार्तैः
चतुर्थी
घार्ताय
घार्ताभ्याम्
घार्तेभ्यः
पञ्चमी
घार्तात् / घार्ताद्
घार्ताभ्याम्
घार्तेभ्यः
षष्ठी
घार्तस्य
घार्तयोः
घार्तानाम्
सप्तमी
घार्ते
घार्तयोः
घार्तेषु
 
एक
द्वि
बहु
प्रथमा
घार्तः
घार्तौ
घार्ताः
सम्बोधन
घार्त
घार्तौ
घार्ताः
द्वितीया
घार्तम्
घार्तौ
घार्तान्
तृतीया
घार्तेन
घार्ताभ्याम्
घार्तैः
चतुर्थी
घार्ताय
घार्ताभ्याम्
घार्तेभ्यः
पञ्चमी
घार्तात् / घार्ताद्
घार्ताभ्याम्
घार्तेभ्यः
षष्ठी
घार्तस्य
घार्तयोः
घार्तानाम्
सप्तमी
घार्ते
घार्तयोः
घार्तेषु


अन्याः