घारणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घारणीयः
घारणीयौ
घारणीयाः
सम्बोधन
घारणीय
घारणीयौ
घारणीयाः
द्वितीया
घारणीयम्
घारणीयौ
घारणीयान्
तृतीया
घारणीयेन
घारणीयाभ्याम्
घारणीयैः
चतुर्थी
घारणीयाय
घारणीयाभ्याम्
घारणीयेभ्यः
पञ्चमी
घारणीयात् / घारणीयाद्
घारणीयाभ्याम्
घारणीयेभ्यः
षष्ठी
घारणीयस्य
घारणीययोः
घारणीयानाम्
सप्तमी
घारणीये
घारणीययोः
घारणीयेषु
 
एक
द्वि
बहु
प्रथमा
घारणीयः
घारणीयौ
घारणीयाः
सम्बोधन
घारणीय
घारणीयौ
घारणीयाः
द्वितीया
घारणीयम्
घारणीयौ
घारणीयान्
तृतीया
घारणीयेन
घारणीयाभ्याम्
घारणीयैः
चतुर्थी
घारणीयाय
घारणीयाभ्याम्
घारणीयेभ्यः
पञ्चमी
घारणीयात् / घारणीयाद्
घारणीयाभ्याम्
घारणीयेभ्यः
षष्ठी
घारणीयस्य
घारणीययोः
घारणीयानाम्
सप्तमी
घारणीये
घारणीययोः
घारणीयेषु


अन्याः