घात शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घातः
घातौ
घाताः
सम्बोधन
घात
घातौ
घाताः
द्वितीया
घातम्
घातौ
घातान्
तृतीया
घातेन
घाताभ्याम्
घातैः
चतुर्थी
घाताय
घाताभ्याम्
घातेभ्यः
पञ्चमी
घातात् / घाताद्
घाताभ्याम्
घातेभ्यः
षष्ठी
घातस्य
घातयोः
घातानाम्
सप्तमी
घाते
घातयोः
घातेषु
 
एक
द्वि
बहु
प्रथमा
घातः
घातौ
घाताः
सम्बोधन
घात
घातौ
घाताः
द्वितीया
घातम्
घातौ
घातान्
तृतीया
घातेन
घाताभ्याम्
घातैः
चतुर्थी
घाताय
घाताभ्याम्
घातेभ्यः
पञ्चमी
घातात् / घाताद्
घाताभ्याम्
घातेभ्यः
षष्ठी
घातस्य
घातयोः
घातानाम्
सप्तमी
घाते
घातयोः
घातेषु