घाटयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घाटयितव्यः
घाटयितव्यौ
घाटयितव्याः
सम्बोधन
घाटयितव्य
घाटयितव्यौ
घाटयितव्याः
द्वितीया
घाटयितव्यम्
घाटयितव्यौ
घाटयितव्यान्
तृतीया
घाटयितव्येन
घाटयितव्याभ्याम्
घाटयितव्यैः
चतुर्थी
घाटयितव्याय
घाटयितव्याभ्याम्
घाटयितव्येभ्यः
पञ्चमी
घाटयितव्यात् / घाटयितव्याद्
घाटयितव्याभ्याम्
घाटयितव्येभ्यः
षष्ठी
घाटयितव्यस्य
घाटयितव्ययोः
घाटयितव्यानाम्
सप्तमी
घाटयितव्ये
घाटयितव्ययोः
घाटयितव्येषु
 
एक
द्वि
बहु
प्रथमा
घाटयितव्यः
घाटयितव्यौ
घाटयितव्याः
सम्बोधन
घाटयितव्य
घाटयितव्यौ
घाटयितव्याः
द्वितीया
घाटयितव्यम्
घाटयितव्यौ
घाटयितव्यान्
तृतीया
घाटयितव्येन
घाटयितव्याभ्याम्
घाटयितव्यैः
चतुर्थी
घाटयितव्याय
घाटयितव्याभ्याम्
घाटयितव्येभ्यः
पञ्चमी
घाटयितव्यात् / घाटयितव्याद्
घाटयितव्याभ्याम्
घाटयितव्येभ्यः
षष्ठी
घाटयितव्यस्य
घाटयितव्ययोः
घाटयितव्यानाम्
सप्तमी
घाटयितव्ये
घाटयितव्ययोः
घाटयितव्येषु


अन्याः