घाटनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घाटनीयः
घाटनीयौ
घाटनीयाः
सम्बोधन
घाटनीय
घाटनीयौ
घाटनीयाः
द्वितीया
घाटनीयम्
घाटनीयौ
घाटनीयान्
तृतीया
घाटनीयेन
घाटनीयाभ्याम्
घाटनीयैः
चतुर्थी
घाटनीयाय
घाटनीयाभ्याम्
घाटनीयेभ्यः
पञ्चमी
घाटनीयात् / घाटनीयाद्
घाटनीयाभ्याम्
घाटनीयेभ्यः
षष्ठी
घाटनीयस्य
घाटनीययोः
घाटनीयानाम्
सप्तमी
घाटनीये
घाटनीययोः
घाटनीयेषु
 
एक
द्वि
बहु
प्रथमा
घाटनीयः
घाटनीयौ
घाटनीयाः
सम्बोधन
घाटनीय
घाटनीयौ
घाटनीयाः
द्वितीया
घाटनीयम्
घाटनीयौ
घाटनीयान्
तृतीया
घाटनीयेन
घाटनीयाभ्याम्
घाटनीयैः
चतुर्थी
घाटनीयाय
घाटनीयाभ्याम्
घाटनीयेभ्यः
पञ्चमी
घाटनीयात् / घाटनीयाद्
घाटनीयाभ्याम्
घाटनीयेभ्यः
षष्ठी
घाटनीयस्य
घाटनीययोः
घाटनीयानाम्
सप्तमी
घाटनीये
घाटनीययोः
घाटनीयेषु


अन्याः