घषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घषितः
घषितौ
घषिताः
सम्बोधन
घषित
घषितौ
घषिताः
द्वितीया
घषितम्
घषितौ
घषितान्
तृतीया
घषितेन
घषिताभ्याम्
घषितैः
चतुर्थी
घषिताय
घषिताभ्याम्
घषितेभ्यः
पञ्चमी
घषितात् / घषिताद्
घषिताभ्याम्
घषितेभ्यः
षष्ठी
घषितस्य
घषितयोः
घषितानाम्
सप्तमी
घषिते
घषितयोः
घषितेषु
 
एक
द्वि
बहु
प्रथमा
घषितः
घषितौ
घषिताः
सम्बोधन
घषित
घषितौ
घषिताः
द्वितीया
घषितम्
घषितौ
घषितान्
तृतीया
घषितेन
घषिताभ्याम्
घषितैः
चतुर्थी
घषिताय
घषिताभ्याम्
घषितेभ्यः
पञ्चमी
घषितात् / घषिताद्
घषिताभ्याम्
घषितेभ्यः
षष्ठी
घषितस्य
घषितयोः
घषितानाम्
सप्तमी
घषिते
घषितयोः
घषितेषु


अन्याः