घवमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घवमानः
घवमानौ
घवमानाः
सम्बोधन
घवमान
घवमानौ
घवमानाः
द्वितीया
घवमानम्
घवमानौ
घवमानान्
तृतीया
घवमानेन
घवमानाभ्याम्
घवमानैः
चतुर्थी
घवमानाय
घवमानाभ्याम्
घवमानेभ्यः
पञ्चमी
घवमानात् / घवमानाद्
घवमानाभ्याम्
घवमानेभ्यः
षष्ठी
घवमानस्य
घवमानयोः
घवमानानाम्
सप्तमी
घवमाने
घवमानयोः
घवमानेषु
 
एक
द्वि
बहु
प्रथमा
घवमानः
घवमानौ
घवमानाः
सम्बोधन
घवमान
घवमानौ
घवमानाः
द्वितीया
घवमानम्
घवमानौ
घवमानान्
तृतीया
घवमानेन
घवमानाभ्याम्
घवमानैः
चतुर्थी
घवमानाय
घवमानाभ्याम्
घवमानेभ्यः
पञ्चमी
घवमानात् / घवमानाद्
घवमानाभ्याम्
घवमानेभ्यः
षष्ठी
घवमानस्य
घवमानयोः
घवमानानाम्
सप्तमी
घवमाने
घवमानयोः
घवमानेषु


अन्याः