घर्तव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घर्तव्यः
घर्तव्यौ
घर्तव्याः
सम्बोधन
घर्तव्य
घर्तव्यौ
घर्तव्याः
द्वितीया
घर्तव्यम्
घर्तव्यौ
घर्तव्यान्
तृतीया
घर्तव्येन
घर्तव्याभ्याम्
घर्तव्यैः
चतुर्थी
घर्तव्याय
घर्तव्याभ्याम्
घर्तव्येभ्यः
पञ्चमी
घर्तव्यात् / घर्तव्याद्
घर्तव्याभ्याम्
घर्तव्येभ्यः
षष्ठी
घर्तव्यस्य
घर्तव्ययोः
घर्तव्यानाम्
सप्तमी
घर्तव्ये
घर्तव्ययोः
घर्तव्येषु
 
एक
द्वि
बहु
प्रथमा
घर्तव्यः
घर्तव्यौ
घर्तव्याः
सम्बोधन
घर्तव्य
घर्तव्यौ
घर्तव्याः
द्वितीया
घर्तव्यम्
घर्तव्यौ
घर्तव्यान्
तृतीया
घर्तव्येन
घर्तव्याभ्याम्
घर्तव्यैः
चतुर्थी
घर्तव्याय
घर्तव्याभ्याम्
घर्तव्येभ्यः
पञ्चमी
घर्तव्यात् / घर्तव्याद्
घर्तव्याभ्याम्
घर्तव्येभ्यः
षष्ठी
घर्तव्यस्य
घर्तव्ययोः
घर्तव्यानाम्
सप्तमी
घर्तव्ये
घर्तव्ययोः
घर्तव्येषु


अन्याः