घर्ण्वान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घर्ण्वानम्
घर्ण्वाने
घर्ण्वानानि
सम्बोधन
घर्ण्वान
घर्ण्वाने
घर्ण्वानानि
द्वितीया
घर्ण्वानम्
घर्ण्वाने
घर्ण्वानानि
तृतीया
घर्ण्वानेन
घर्ण्वानाभ्याम्
घर्ण्वानैः
चतुर्थी
घर्ण्वानाय
घर्ण्वानाभ्याम्
घर्ण्वानेभ्यः
पञ्चमी
घर्ण्वानात् / घर्ण्वानाद्
घर्ण्वानाभ्याम्
घर्ण्वानेभ्यः
षष्ठी
घर्ण्वानस्य
घर्ण्वानयोः
घर्ण्वानानाम्
सप्तमी
घर्ण्वाने
घर्ण्वानयोः
घर्ण्वानेषु
 
एक
द्वि
बहु
प्रथमा
घर्ण्वानम्
घर्ण्वाने
घर्ण्वानानि
सम्बोधन
घर्ण्वान
घर्ण्वाने
घर्ण्वानानि
द्वितीया
घर्ण्वानम्
घर्ण्वाने
घर्ण्वानानि
तृतीया
घर्ण्वानेन
घर्ण्वानाभ्याम्
घर्ण्वानैः
चतुर्थी
घर्ण्वानाय
घर्ण्वानाभ्याम्
घर्ण्वानेभ्यः
पञ्चमी
घर्ण्वानात् / घर्ण्वानाद्
घर्ण्वानाभ्याम्
घर्ण्वानेभ्यः
षष्ठी
घर्ण्वानस्य
घर्ण्वानयोः
घर्ण्वानानाम्
सप्तमी
घर्ण्वाने
घर्ण्वानयोः
घर्ण्वानेषु


अन्याः