घर्णितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घर्णितव्यः
घर्णितव्यौ
घर्णितव्याः
सम्बोधन
घर्णितव्य
घर्णितव्यौ
घर्णितव्याः
द्वितीया
घर्णितव्यम्
घर्णितव्यौ
घर्णितव्यान्
तृतीया
घर्णितव्येन
घर्णितव्याभ्याम्
घर्णितव्यैः
चतुर्थी
घर्णितव्याय
घर्णितव्याभ्याम्
घर्णितव्येभ्यः
पञ्चमी
घर्णितव्यात् / घर्णितव्याद्
घर्णितव्याभ्याम्
घर्णितव्येभ्यः
षष्ठी
घर्णितव्यस्य
घर्णितव्ययोः
घर्णितव्यानाम्
सप्तमी
घर्णितव्ये
घर्णितव्ययोः
घर्णितव्येषु
 
एक
द्वि
बहु
प्रथमा
घर्णितव्यः
घर्णितव्यौ
घर्णितव्याः
सम्बोधन
घर्णितव्य
घर्णितव्यौ
घर्णितव्याः
द्वितीया
घर्णितव्यम्
घर्णितव्यौ
घर्णितव्यान्
तृतीया
घर्णितव्येन
घर्णितव्याभ्याम्
घर्णितव्यैः
चतुर्थी
घर्णितव्याय
घर्णितव्याभ्याम्
घर्णितव्येभ्यः
पञ्चमी
घर्णितव्यात् / घर्णितव्याद्
घर्णितव्याभ्याम्
घर्णितव्येभ्यः
षष्ठी
घर्णितव्यस्य
घर्णितव्ययोः
घर्णितव्यानाम्
सप्तमी
घर्णितव्ये
घर्णितव्ययोः
घर्णितव्येषु


अन्याः