घण्टित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घण्टितः
घण्टितौ
घण्टिताः
सम्बोधन
घण्टित
घण्टितौ
घण्टिताः
द्वितीया
घण्टितम्
घण्टितौ
घण्टितान्
तृतीया
घण्टितेन
घण्टिताभ्याम्
घण्टितैः
चतुर्थी
घण्टिताय
घण्टिताभ्याम्
घण्टितेभ्यः
पञ्चमी
घण्टितात् / घण्टिताद्
घण्टिताभ्याम्
घण्टितेभ्यः
षष्ठी
घण्टितस्य
घण्टितयोः
घण्टितानाम्
सप्तमी
घण्टिते
घण्टितयोः
घण्टितेषु
 
एक
द्वि
बहु
प्रथमा
घण्टितः
घण्टितौ
घण्टिताः
सम्बोधन
घण्टित
घण्टितौ
घण्टिताः
द्वितीया
घण्टितम्
घण्टितौ
घण्टितान्
तृतीया
घण्टितेन
घण्टिताभ्याम्
घण्टितैः
चतुर्थी
घण्टिताय
घण्टिताभ्याम्
घण्टितेभ्यः
पञ्चमी
घण्टितात् / घण्टिताद्
घण्टिताभ्याम्
घण्टितेभ्यः
षष्ठी
घण्टितस्य
घण्टितयोः
घण्टितानाम्
सप्तमी
घण्टिते
घण्टितयोः
घण्टितेषु


अन्याः