घण्टयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घण्टयितव्यः
घण्टयितव्यौ
घण्टयितव्याः
सम्बोधन
घण्टयितव्य
घण्टयितव्यौ
घण्टयितव्याः
द्वितीया
घण्टयितव्यम्
घण्टयितव्यौ
घण्टयितव्यान्
तृतीया
घण्टयितव्येन
घण्टयितव्याभ्याम्
घण्टयितव्यैः
चतुर्थी
घण्टयितव्याय
घण्टयितव्याभ्याम्
घण्टयितव्येभ्यः
पञ्चमी
घण्टयितव्यात् / घण्टयितव्याद्
घण्टयितव्याभ्याम्
घण्टयितव्येभ्यः
षष्ठी
घण्टयितव्यस्य
घण्टयितव्ययोः
घण्टयितव्यानाम्
सप्तमी
घण्टयितव्ये
घण्टयितव्ययोः
घण्टयितव्येषु
 
एक
द्वि
बहु
प्रथमा
घण्टयितव्यः
घण्टयितव्यौ
घण्टयितव्याः
सम्बोधन
घण्टयितव्य
घण्टयितव्यौ
घण्टयितव्याः
द्वितीया
घण्टयितव्यम्
घण्टयितव्यौ
घण्टयितव्यान्
तृतीया
घण्टयितव्येन
घण्टयितव्याभ्याम्
घण्टयितव्यैः
चतुर्थी
घण्टयितव्याय
घण्टयितव्याभ्याम्
घण्टयितव्येभ्यः
पञ्चमी
घण्टयितव्यात् / घण्टयितव्याद्
घण्टयितव्याभ्याम्
घण्टयितव्येभ्यः
षष्ठी
घण्टयितव्यस्य
घण्टयितव्ययोः
घण्टयितव्यानाम्
सप्तमी
घण्टयितव्ये
घण्टयितव्ययोः
घण्टयितव्येषु


अन्याः