घण्टमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घण्टमानः
घण्टमानौ
घण्टमानाः
सम्बोधन
घण्टमान
घण्टमानौ
घण्टमानाः
द्वितीया
घण्टमानम्
घण्टमानौ
घण्टमानान्
तृतीया
घण्टमानेन
घण्टमानाभ्याम्
घण्टमानैः
चतुर्थी
घण्टमानाय
घण्टमानाभ्याम्
घण्टमानेभ्यः
पञ्चमी
घण्टमानात् / घण्टमानाद्
घण्टमानाभ्याम्
घण्टमानेभ्यः
षष्ठी
घण्टमानस्य
घण्टमानयोः
घण्टमानानाम्
सप्तमी
घण्टमाने
घण्टमानयोः
घण्टमानेषु
 
एक
द्वि
बहु
प्रथमा
घण्टमानः
घण्टमानौ
घण्टमानाः
सम्बोधन
घण्टमान
घण्टमानौ
घण्टमानाः
द्वितीया
घण्टमानम्
घण्टमानौ
घण्टमानान्
तृतीया
घण्टमानेन
घण्टमानाभ्याम्
घण्टमानैः
चतुर्थी
घण्टमानाय
घण्टमानाभ्याम्
घण्टमानेभ्यः
पञ्चमी
घण्टमानात् / घण्टमानाद्
घण्टमानाभ्याम्
घण्टमानेभ्यः
षष्ठी
घण्टमानस्य
घण्टमानयोः
घण्टमानानाम्
सप्तमी
घण्टमाने
घण्टमानयोः
घण्टमानेषु


अन्याः