घटी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घटी
घट्यौ
घट्यः
सम्बोधन
घटि
घट्यौ
घट्यः
द्वितीया
घटीम्
घट्यौ
घटीः
तृतीया
घट्या
घटीभ्याम्
घटीभिः
चतुर्थी
घट्यै
घटीभ्याम्
घटीभ्यः
पञ्चमी
घट्याः
घटीभ्याम्
घटीभ्यः
षष्ठी
घट्याः
घट्योः
घटीनाम्
सप्तमी
घट्याम्
घट्योः
घटीषु
 
एक
द्वि
बहु
प्रथमा
घटी
घट्यौ
घट्यः
सम्बोधन
घटि
घट्यौ
घट्यः
द्वितीया
घटीम्
घट्यौ
घटीः
तृतीया
घट्या
घटीभ्याम्
घटीभिः
चतुर्थी
घट्यै
घटीभ्याम्
घटीभ्यः
पञ्चमी
घट्याः
घटीभ्याम्
घटीभ्यः
षष्ठी
घट्याः
घट्योः
घटीनाम्
सप्तमी
घट्याम्
घट्योः
घटीषु


अन्याः