घटिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घटिका
घटिके
घटिकाः
सम्बोधन
घटिके
घटिके
घटिकाः
द्वितीया
घटिकाम्
घटिके
घटिकाः
तृतीया
घटिकया
घटिकाभ्याम्
घटिकाभिः
चतुर्थी
घटिकायै
घटिकाभ्याम्
घटिकाभ्यः
पञ्चमी
घटिकायाः
घटिकाभ्याम्
घटिकाभ्यः
षष्ठी
घटिकायाः
घटिकयोः
घटिकानाम्
सप्तमी
घटिकायाम्
घटिकयोः
घटिकासु
 
एक
द्वि
बहु
प्रथमा
घटिका
घटिके
घटिकाः
सम्बोधन
घटिके
घटिके
घटिकाः
द्वितीया
घटिकाम्
घटिके
घटिकाः
तृतीया
घटिकया
घटिकाभ्याम्
घटिकाभिः
चतुर्थी
घटिकायै
घटिकाभ्याम्
घटिकाभ्यः
पञ्चमी
घटिकायाः
घटिकाभ्याम्
घटिकाभ्यः
षष्ठी
घटिकायाः
घटिकयोः
घटिकानाम्
सप्तमी
घटिकायाम्
घटिकयोः
घटिकासु