घटमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घटमानः
घटमानौ
घटमानाः
सम्बोधन
घटमान
घटमानौ
घटमानाः
द्वितीया
घटमानम्
घटमानौ
घटमानान्
तृतीया
घटमानेन
घटमानाभ्याम्
घटमानैः
चतुर्थी
घटमानाय
घटमानाभ्याम्
घटमानेभ्यः
पञ्चमी
घटमानात् / घटमानाद्
घटमानाभ्याम्
घटमानेभ्यः
षष्ठी
घटमानस्य
घटमानयोः
घटमानानाम्
सप्तमी
घटमाने
घटमानयोः
घटमानेषु
 
एक
द्वि
बहु
प्रथमा
घटमानः
घटमानौ
घटमानाः
सम्बोधन
घटमान
घटमानौ
घटमानाः
द्वितीया
घटमानम्
घटमानौ
घटमानान्
तृतीया
घटमानेन
घटमानाभ्याम्
घटमानैः
चतुर्थी
घटमानाय
घटमानाभ्याम्
घटमानेभ्यः
पञ्चमी
घटमानात् / घटमानाद्
घटमानाभ्याम्
घटमानेभ्यः
षष्ठी
घटमानस्य
घटमानयोः
घटमानानाम्
सप्तमी
घटमाने
घटमानयोः
घटमानेषु


अन्याः