घटक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घटकः
घटकौ
घटकाः
सम्बोधन
घटक
घटकौ
घटकाः
द्वितीया
घटकम्
घटकौ
घटकान्
तृतीया
घटकेन
घटकाभ्याम्
घटकैः
चतुर्थी
घटकाय
घटकाभ्याम्
घटकेभ्यः
पञ्चमी
घटकात् / घटकाद्
घटकाभ्याम्
घटकेभ्यः
षष्ठी
घटकस्य
घटकयोः
घटकानाम्
सप्तमी
घटके
घटकयोः
घटकेषु
 
एक
द्वि
बहु
प्रथमा
घटकः
घटकौ
घटकाः
सम्बोधन
घटक
घटकौ
घटकाः
द्वितीया
घटकम्
घटकौ
घटकान्
तृतीया
घटकेन
घटकाभ्याम्
घटकैः
चतुर्थी
घटकाय
घटकाभ्याम्
घटकेभ्यः
पञ्चमी
घटकात् / घटकाद्
घटकाभ्याम्
घटकेभ्यः
षष्ठी
घटकस्य
घटकयोः
घटकानाम्
सप्तमी
घटके
घटकयोः
घटकेषु


अन्याः