घघितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घघितव्यः
घघितव्यौ
घघितव्याः
सम्बोधन
घघितव्य
घघितव्यौ
घघितव्याः
द्वितीया
घघितव्यम्
घघितव्यौ
घघितव्यान्
तृतीया
घघितव्येन
घघितव्याभ्याम्
घघितव्यैः
चतुर्थी
घघितव्याय
घघितव्याभ्याम्
घघितव्येभ्यः
पञ्चमी
घघितव्यात् / घघितव्याद्
घघितव्याभ्याम्
घघितव्येभ्यः
षष्ठी
घघितव्यस्य
घघितव्ययोः
घघितव्यानाम्
सप्तमी
घघितव्ये
घघितव्ययोः
घघितव्येषु
 
एक
द्वि
बहु
प्रथमा
घघितव्यः
घघितव्यौ
घघितव्याः
सम्बोधन
घघितव्य
घघितव्यौ
घघितव्याः
द्वितीया
घघितव्यम्
घघितव्यौ
घघितव्यान्
तृतीया
घघितव्येन
घघितव्याभ्याम्
घघितव्यैः
चतुर्थी
घघितव्याय
घघितव्याभ्याम्
घघितव्येभ्यः
पञ्चमी
घघितव्यात् / घघितव्याद्
घघितव्याभ्याम्
घघितव्येभ्यः
षष्ठी
घघितव्यस्य
घघितव्ययोः
घघितव्यानाम्
सप्तमी
घघितव्ये
घघितव्ययोः
घघितव्येषु


अन्याः