घग्घितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घग्घितृ
घग्घितृणी
घग्घितॄणि
सम्बोधन
घग्घितः / घग्घितृ
घग्घितृणी
घग्घितॄणि
द्वितीया
घग्घितृ
घग्घितृणी
घग्घितॄणि
तृतीया
घग्घित्रा / घग्घितृणा
घग्घितृभ्याम्
घग्घितृभिः
चतुर्थी
घग्घित्रे / घग्घितृणे
घग्घितृभ्याम्
घग्घितृभ्यः
पञ्चमी
घग्घितुः / घग्घितृणः
घग्घितृभ्याम्
घग्घितृभ्यः
षष्ठी
घग्घितुः / घग्घितृणः
घग्घित्रोः / घग्घितृणोः
घग्घितॄणाम्
सप्तमी
घग्घितरि / घग्घितृणि
घग्घित्रोः / घग्घितृणोः
घग्घितृषु
 
एक
द्वि
बहु
प्रथमा
घग्घितृ
घग्घितृणी
घग्घितॄणि
सम्बोधन
घग्घितः / घग्घितृ
घग्घितृणी
घग्घितॄणि
द्वितीया
घग्घितृ
घग्घितृणी
घग्घितॄणि
तृतीया
घग्घित्रा / घग्घितृणा
घग्घितृभ्याम्
घग्घितृभिः
चतुर्थी
घग्घित्रे / घग्घितृणे
घग्घितृभ्याम्
घग्घितृभ्यः
पञ्चमी
घग्घितुः / घग्घितृणः
घग्घितृभ्याम्
घग्घितृभ्यः
षष्ठी
घग्घितुः / घग्घितृणः
घग्घित्रोः / घग्घितृणोः
घग्घितॄणाम्
सप्तमी
घग्घितरि / घग्घितृणि
घग्घित्रोः / घग्घितृणोः
घग्घितृषु


अन्याः