घग्घितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घग्घितवत् / घग्घितवद्
घग्घितवती
घग्घितवन्ति
सम्बोधन
घग्घितवत् / घग्घितवद्
घग्घितवती
घग्घितवन्ति
द्वितीया
घग्घितवत् / घग्घितवद्
घग्घितवती
घग्घितवन्ति
तृतीया
घग्घितवता
घग्घितवद्भ्याम्
घग्घितवद्भिः
चतुर्थी
घग्घितवते
घग्घितवद्भ्याम्
घग्घितवद्भ्यः
पञ्चमी
घग्घितवतः
घग्घितवद्भ्याम्
घग्घितवद्भ्यः
षष्ठी
घग्घितवतः
घग्घितवतोः
घग्घितवताम्
सप्तमी
घग्घितवति
घग्घितवतोः
घग्घितवत्सु
 
एक
द्वि
बहु
प्रथमा
घग्घितवत् / घग्घितवद्
घग्घितवती
घग्घितवन्ति
सम्बोधन
घग्घितवत् / घग्घितवद्
घग्घितवती
घग्घितवन्ति
द्वितीया
घग्घितवत् / घग्घितवद्
घग्घितवती
घग्घितवन्ति
तृतीया
घग्घितवता
घग्घितवद्भ्याम्
घग्घितवद्भिः
चतुर्थी
घग्घितवते
घग्घितवद्भ्याम्
घग्घितवद्भ्यः
पञ्चमी
घग्घितवतः
घग्घितवद्भ्याम्
घग्घितवद्भ्यः
षष्ठी
घग्घितवतः
घग्घितवतोः
घग्घितवताम्
सप्तमी
घग्घितवति
घग्घितवतोः
घग्घितवत्सु


अन्याः