घग्घनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घग्घनीया
घग्घनीये
घग्घनीयाः
सम्बोधन
घग्घनीये
घग्घनीये
घग्घनीयाः
द्वितीया
घग्घनीयाम्
घग्घनीये
घग्घनीयाः
तृतीया
घग्घनीयया
घग्घनीयाभ्याम्
घग्घनीयाभिः
चतुर्थी
घग्घनीयायै
घग्घनीयाभ्याम्
घग्घनीयाभ्यः
पञ्चमी
घग्घनीयायाः
घग्घनीयाभ्याम्
घग्घनीयाभ्यः
षष्ठी
घग्घनीयायाः
घग्घनीययोः
घग्घनीयानाम्
सप्तमी
घग्घनीयायाम्
घग्घनीययोः
घग्घनीयासु
 
एक
द्वि
बहु
प्रथमा
घग्घनीया
घग्घनीये
घग्घनीयाः
सम्बोधन
घग्घनीये
घग्घनीये
घग्घनीयाः
द्वितीया
घग्घनीयाम्
घग्घनीये
घग्घनीयाः
तृतीया
घग्घनीयया
घग्घनीयाभ्याम्
घग्घनीयाभिः
चतुर्थी
घग्घनीयायै
घग्घनीयाभ्याम्
घग्घनीयाभ्यः
पञ्चमी
घग्घनीयायाः
घग्घनीयाभ्याम्
घग्घनीयाभ्यः
षष्ठी
घग्घनीयायाः
घग्घनीययोः
घग्घनीयानाम्
सप्तमी
घग्घनीयायाम्
घग्घनीययोः
घग्घनीयासु


अन्याः