घग्घनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घग्घनीयः
घग्घनीयौ
घग्घनीयाः
सम्बोधन
घग्घनीय
घग्घनीयौ
घग्घनीयाः
द्वितीया
घग्घनीयम्
घग्घनीयौ
घग्घनीयान्
तृतीया
घग्घनीयेन
घग्घनीयाभ्याम्
घग्घनीयैः
चतुर्थी
घग्घनीयाय
घग्घनीयाभ्याम्
घग्घनीयेभ्यः
पञ्चमी
घग्घनीयात् / घग्घनीयाद्
घग्घनीयाभ्याम्
घग्घनीयेभ्यः
षष्ठी
घग्घनीयस्य
घग्घनीययोः
घग्घनीयानाम्
सप्तमी
घग्घनीये
घग्घनीययोः
घग्घनीयेषु
 
एक
द्वि
बहु
प्रथमा
घग्घनीयः
घग्घनीयौ
घग्घनीयाः
सम्बोधन
घग्घनीय
घग्घनीयौ
घग्घनीयाः
द्वितीया
घग्घनीयम्
घग्घनीयौ
घग्घनीयान्
तृतीया
घग्घनीयेन
घग्घनीयाभ्याम्
घग्घनीयैः
चतुर्थी
घग्घनीयाय
घग्घनीयाभ्याम्
घग्घनीयेभ्यः
पञ्चमी
घग्घनीयात् / घग्घनीयाद्
घग्घनीयाभ्याम्
घग्घनीयेभ्यः
षष्ठी
घग्घनीयस्य
घग्घनीययोः
घग्घनीयानाम्
सप्तमी
घग्घनीये
घग्घनीययोः
घग्घनीयेषु


अन्याः