घग्घक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घग्घकः
घग्घकौ
घग्घकाः
सम्बोधन
घग्घक
घग्घकौ
घग्घकाः
द्वितीया
घग्घकम्
घग्घकौ
घग्घकान्
तृतीया
घग्घकेन
घग्घकाभ्याम्
घग्घकैः
चतुर्थी
घग्घकाय
घग्घकाभ्याम्
घग्घकेभ्यः
पञ्चमी
घग्घकात् / घग्घकाद्
घग्घकाभ्याम्
घग्घकेभ्यः
षष्ठी
घग्घकस्य
घग्घकयोः
घग्घकानाम्
सप्तमी
घग्घके
घग्घकयोः
घग्घकेषु
 
एक
द्वि
बहु
प्रथमा
घग्घकः
घग्घकौ
घग्घकाः
सम्बोधन
घग्घक
घग्घकौ
घग्घकाः
द्वितीया
घग्घकम्
घग्घकौ
घग्घकान्
तृतीया
घग्घकेन
घग्घकाभ्याम्
घग्घकैः
चतुर्थी
घग्घकाय
घग्घकाभ्याम्
घग्घकेभ्यः
पञ्चमी
घग्घकात् / घग्घकाद्
घग्घकाभ्याम्
घग्घकेभ्यः
षष्ठी
घग्घकस्य
घग्घकयोः
घग्घकानाम्
सप्तमी
घग्घके
घग्घकयोः
घग्घकेषु


अन्याः