ग्लोचक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्लोचकम्
ग्लोचके
ग्लोचकानि
सम्बोधन
ग्लोचक
ग्लोचके
ग्लोचकानि
द्वितीया
ग्लोचकम्
ग्लोचके
ग्लोचकानि
तृतीया
ग्लोचकेन
ग्लोचकाभ्याम्
ग्लोचकैः
चतुर्थी
ग्लोचकाय
ग्लोचकाभ्याम्
ग्लोचकेभ्यः
पञ्चमी
ग्लोचकात् / ग्लोचकाद्
ग्लोचकाभ्याम्
ग्लोचकेभ्यः
षष्ठी
ग्लोचकस्य
ग्लोचकयोः
ग्लोचकानाम्
सप्तमी
ग्लोचके
ग्लोचकयोः
ग्लोचकेषु
 
एक
द्वि
बहु
प्रथमा
ग्लोचकम्
ग्लोचके
ग्लोचकानि
सम्बोधन
ग्लोचक
ग्लोचके
ग्लोचकानि
द्वितीया
ग्लोचकम्
ग्लोचके
ग्लोचकानि
तृतीया
ग्लोचकेन
ग्लोचकाभ्याम्
ग्लोचकैः
चतुर्थी
ग्लोचकाय
ग्लोचकाभ्याम्
ग्लोचकेभ्यः
पञ्चमी
ग्लोचकात् / ग्लोचकाद्
ग्लोचकाभ्याम्
ग्लोचकेभ्यः
षष्ठी
ग्लोचकस्य
ग्लोचकयोः
ग्लोचकानाम्
सप्तमी
ग्लोचके
ग्लोचकयोः
ग्लोचकेषु


अन्याः