ग्लेषणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्लेषणीयः
ग्लेषणीयौ
ग्लेषणीयाः
सम्बोधन
ग्लेषणीय
ग्लेषणीयौ
ग्लेषणीयाः
द्वितीया
ग्लेषणीयम्
ग्लेषणीयौ
ग्लेषणीयान्
तृतीया
ग्लेषणीयेन
ग्लेषणीयाभ्याम्
ग्लेषणीयैः
चतुर्थी
ग्लेषणीयाय
ग्लेषणीयाभ्याम्
ग्लेषणीयेभ्यः
पञ्चमी
ग्लेषणीयात् / ग्लेषणीयाद्
ग्लेषणीयाभ्याम्
ग्लेषणीयेभ्यः
षष्ठी
ग्लेषणीयस्य
ग्लेषणीययोः
ग्लेषणीयानाम्
सप्तमी
ग्लेषणीये
ग्लेषणीययोः
ग्लेषणीयेषु
 
एक
द्वि
बहु
प्रथमा
ग्लेषणीयः
ग्लेषणीयौ
ग्लेषणीयाः
सम्बोधन
ग्लेषणीय
ग्लेषणीयौ
ग्लेषणीयाः
द्वितीया
ग्लेषणीयम्
ग्लेषणीयौ
ग्लेषणीयान्
तृतीया
ग्लेषणीयेन
ग्लेषणीयाभ्याम्
ग्लेषणीयैः
चतुर्थी
ग्लेषणीयाय
ग्लेषणीयाभ्याम्
ग्लेषणीयेभ्यः
पञ्चमी
ग्लेषणीयात् / ग्लेषणीयाद्
ग्लेषणीयाभ्याम्
ग्लेषणीयेभ्यः
षष्ठी
ग्लेषणीयस्य
ग्लेषणीययोः
ग्लेषणीयानाम्
सप्तमी
ग्लेषणीये
ग्लेषणीययोः
ग्लेषणीयेषु


अन्याः