ग्लेषक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्लेषकः
ग्लेषकौ
ग्लेषकाः
सम्बोधन
ग्लेषक
ग्लेषकौ
ग्लेषकाः
द्वितीया
ग्लेषकम्
ग्लेषकौ
ग्लेषकान्
तृतीया
ग्लेषकेण
ग्लेषकाभ्याम्
ग्लेषकैः
चतुर्थी
ग्लेषकाय
ग्लेषकाभ्याम्
ग्लेषकेभ्यः
पञ्चमी
ग्लेषकात् / ग्लेषकाद्
ग्लेषकाभ्याम्
ग्लेषकेभ्यः
षष्ठी
ग्लेषकस्य
ग्लेषकयोः
ग्लेषकाणाम्
सप्तमी
ग्लेषके
ग्लेषकयोः
ग्लेषकेषु
 
एक
द्वि
बहु
प्रथमा
ग्लेषकः
ग्लेषकौ
ग्लेषकाः
सम्बोधन
ग्लेषक
ग्लेषकौ
ग्लेषकाः
द्वितीया
ग्लेषकम्
ग्लेषकौ
ग्लेषकान्
तृतीया
ग्लेषकेण
ग्लेषकाभ्याम्
ग्लेषकैः
चतुर्थी
ग्लेषकाय
ग्लेषकाभ्याम्
ग्लेषकेभ्यः
पञ्चमी
ग्लेषकात् / ग्लेषकाद्
ग्लेषकाभ्याम्
ग्लेषकेभ्यः
षष्ठी
ग्लेषकस्य
ग्लेषकयोः
ग्लेषकाणाम्
सप्तमी
ग्लेषके
ग्लेषकयोः
ग्लेषकेषु


अन्याः