ग्लेवमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्लेवमानः
ग्लेवमानौ
ग्लेवमानाः
सम्बोधन
ग्लेवमान
ग्लेवमानौ
ग्लेवमानाः
द्वितीया
ग्लेवमानम्
ग्लेवमानौ
ग्लेवमानान्
तृतीया
ग्लेवमानेन
ग्लेवमानाभ्याम्
ग्लेवमानैः
चतुर्थी
ग्लेवमानाय
ग्लेवमानाभ्याम्
ग्लेवमानेभ्यः
पञ्चमी
ग्लेवमानात् / ग्लेवमानाद्
ग्लेवमानाभ्याम्
ग्लेवमानेभ्यः
षष्ठी
ग्लेवमानस्य
ग्लेवमानयोः
ग्लेवमानानाम्
सप्तमी
ग्लेवमाने
ग्लेवमानयोः
ग्लेवमानेषु
 
एक
द्वि
बहु
प्रथमा
ग्लेवमानः
ग्लेवमानौ
ग्लेवमानाः
सम्बोधन
ग्लेवमान
ग्लेवमानौ
ग्लेवमानाः
द्वितीया
ग्लेवमानम्
ग्लेवमानौ
ग्लेवमानान्
तृतीया
ग्लेवमानेन
ग्लेवमानाभ्याम्
ग्लेवमानैः
चतुर्थी
ग्लेवमानाय
ग्लेवमानाभ्याम्
ग्लेवमानेभ्यः
पञ्चमी
ग्लेवमानात् / ग्लेवमानाद्
ग्लेवमानाभ्याम्
ग्लेवमानेभ्यः
षष्ठी
ग्लेवमानस्य
ग्लेवमानयोः
ग्लेवमानानाम्
सप्तमी
ग्लेवमाने
ग्लेवमानयोः
ग्लेवमानेषु


अन्याः