ग्लेपितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्लेपितव्यम्
ग्लेपितव्ये
ग्लेपितव्यानि
सम्बोधन
ग्लेपितव्य
ग्लेपितव्ये
ग्लेपितव्यानि
द्वितीया
ग्लेपितव्यम्
ग्लेपितव्ये
ग्लेपितव्यानि
तृतीया
ग्लेपितव्येन
ग्लेपितव्याभ्याम्
ग्लेपितव्यैः
चतुर्थी
ग्लेपितव्याय
ग्लेपितव्याभ्याम्
ग्लेपितव्येभ्यः
पञ्चमी
ग्लेपितव्यात् / ग्लेपितव्याद्
ग्लेपितव्याभ्याम्
ग्लेपितव्येभ्यः
षष्ठी
ग्लेपितव्यस्य
ग्लेपितव्ययोः
ग्लेपितव्यानाम्
सप्तमी
ग्लेपितव्ये
ग्लेपितव्ययोः
ग्लेपितव्येषु
 
एक
द्वि
बहु
प्रथमा
ग्लेपितव्यम्
ग्लेपितव्ये
ग्लेपितव्यानि
सम्बोधन
ग्लेपितव्य
ग्लेपितव्ये
ग्लेपितव्यानि
द्वितीया
ग्लेपितव्यम्
ग्लेपितव्ये
ग्लेपितव्यानि
तृतीया
ग्लेपितव्येन
ग्लेपितव्याभ्याम्
ग्लेपितव्यैः
चतुर्थी
ग्लेपितव्याय
ग्लेपितव्याभ्याम्
ग्लेपितव्येभ्यः
पञ्चमी
ग्लेपितव्यात् / ग्लेपितव्याद्
ग्लेपितव्याभ्याम्
ग्लेपितव्येभ्यः
षष्ठी
ग्लेपितव्यस्य
ग्लेपितव्ययोः
ग्लेपितव्यानाम्
सप्तमी
ग्लेपितव्ये
ग्लेपितव्ययोः
ग्लेपितव्येषु


अन्याः